B 357-2 (Yajurvedīya)Agnisthāpana(paddhati)

Manuscript culture infobox

Filmed in: B 357/2
Title: (Yajurvedīya)Agnisthāpana(paddhati)
Dimensions: 24.8 x 10.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2249
Remarks: B 357(B)/1



Reel No. B 357/2

Inventory No. 1333

Title (Yajurvedῑya)Agnisthāpana(paddhati)

Remarks This is not MTM text and MS does not contain the text Svapnabhāṣā

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.4 cm

Binding Hole(s)

Folios 2

Lines per Page

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2249

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


atha yājurvedikānāṃ agnisthāpanapaddhatiḥ ||


ādau śuddhāyāṃ kuḍabhūmau darbhaiḥ parisamūhanam gomayenopalepanaṃ khādireṇa

sphena pr(ā)g agrodakasaṃstha rekhātrayakaraṇa aṃguṣṭhānāmikābhyāṃ rekhābhyaḥ krameṇa

pāṃsuddharaṇam udakenābhyukṣaṇaṃ kuryāt | tatrāgniṃ sthāpayitvā anger dakṣiṇato brahmāsanaṃ

kuśair āstīrya brahmāṇaṃ upaveśya vāraṇaṃ camasaṃ mṛṇmayaṃ vā pātraṃ vāmahaste nidhāya

jalenāpūrya sakuśāyāṃ bhūmau nidhāyālabhya praṇīyottarato gne sthāpayitvā prāg agreṇa barhiṣā

īśānādi pradakṣiṇam agniṃ paristīryārthavat pātrāṇy āsādayet || (fol. 1r1–6)


«End:»


athottaratantraṃ |

homāṃte brahmaṇānvārabdhaḥ sruveṇa daśājyāhutir juhuyāt | yathā oṃ bhūḥ svāhā idaṃ vāyave ||

svaḥ svāhā idaṃ sūryāya || tvanne gni smat(!) svāhā | idaṃ agnivaruṇābhyāṃ || sa tvanno gne edhi

svāhā | idam agnivaruṇābhyām | ayāścāgne bheṣaja guṃ svāhā || idaṃ agnaye || ye te śataṃ

svarkāya svāhā || idaṃ varuṇāya savitre viṣṇave viśvebhyo devebhyo marudbhyaḥ svarkebhyaḥ |

uduttamaṃ syāma svāhā idaṃ varuṇāya prajāpataye svāhā | idaṃ prajāpataye | agneye sviṣṭakṛte

svāhā | idaṃ agnaye sviṣṭakṛte | tato dvitīye hni puṇyāhavācanānantaraṃ mūrddhānam iti pūrṇāhutiḥ |

tatraḥ(!) saṃsravaprāśanaṃ | pavitrapratipattiḥ praṇītāvimokaḥ || .. .. pūrṇapātradānaṃ || (fol. 2r4–10)


«Colophon»

iti yajurvedināṃ agnisthāpanavidhiḥ samāptaḥ | (fol. 2r10)


Microfilm Details

Reel No. B 357/2

Date of Filming 24-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 25-02-2013

Bibliography