B 357-2 (Yajurvedīya)Agnisthāpana(paddhati)
Manuscript culture infobox
Filmed in: B 357/2
Title: (Yajurvedīya)Agnisthāpana(paddhati)
Dimensions: 24.8 x 10.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2249
Remarks: B 357(B)/1
Reel No. B 357/2
Inventory No. 1333
Title (Yajurvedῑya)Agnisthāpana(paddhati)
Remarks This is not MTM text and MS does not contain the text Svapnabhāṣā
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 10.4 cm
Binding Hole(s)
Folios 2
Lines per Page
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2249
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
atha yājurvedikānāṃ agnisthāpanapaddhatiḥ ||
ādau śuddhāyāṃ kuḍabhūmau darbhaiḥ parisamūhanam gomayenopalepanaṃ khādireṇa
sphena pr(ā)g agrodakasaṃstha rekhātrayakaraṇa aṃguṣṭhānāmikābhyāṃ rekhābhyaḥ krameṇa
pāṃsuddharaṇam udakenābhyukṣaṇaṃ kuryāt | tatrāgniṃ sthāpayitvā anger dakṣiṇato brahmāsanaṃ
kuśair āstīrya brahmāṇaṃ upaveśya vāraṇaṃ camasaṃ mṛṇmayaṃ vā pātraṃ vāmahaste nidhāya
jalenāpūrya sakuśāyāṃ bhūmau nidhāyālabhya praṇīyottarato gne sthāpayitvā prāg agreṇa barhiṣā
īśānādi pradakṣiṇam agniṃ paristīryārthavat pātrāṇy āsādayet || (fol. 1r1–6)
«End:»
athottaratantraṃ |
homāṃte brahmaṇānvārabdhaḥ sruveṇa daśājyāhutir juhuyāt | yathā oṃ bhūḥ svāhā idaṃ vāyave ||
svaḥ svāhā idaṃ sūryāya || tvanne gni smat(!) svāhā | idaṃ agnivaruṇābhyāṃ || sa tvanno gne edhi
svāhā | idam agnivaruṇābhyām | ayāścāgne bheṣaja guṃ svāhā || idaṃ agnaye || ye te śataṃ
svarkāya svāhā || idaṃ varuṇāya savitre viṣṇave viśvebhyo devebhyo marudbhyaḥ svarkebhyaḥ |
uduttamaṃ syāma svāhā idaṃ varuṇāya prajāpataye svāhā | idaṃ prajāpataye | agneye sviṣṭakṛte
svāhā | idaṃ agnaye sviṣṭakṛte | tato dvitīye hni puṇyāhavācanānantaraṃ mūrddhānam iti pūrṇāhutiḥ |
tatraḥ(!) saṃsravaprāśanaṃ | pavitrapratipattiḥ praṇītāvimokaḥ || .. .. pūrṇapātradānaṃ || (fol. 2r4–10)
«Colophon»
iti yajurvedināṃ agnisthāpanavidhiḥ samāptaḥ | (fol. 2r10)
Microfilm Details
Reel No. B 357/2
Date of Filming 24-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 25-02-2013
Bibliography